@media screen and (min-width: 31.5625em) { #masthead { padding-top: 1em; } .site-branding, .site-header-menu, .header-image { margin: 0.5em 0; } }

Bhāvayāmi Raghurāmam (Rāgamālika)

Bhāvayāmi Raghurāmam is a beautiful composition which conveys the entire story of Rāmāyanam in Sanskrit language. It was originally composed by Maharaja Sri Swāti Tirunāl in a single rāgam Sāveri., Rupaka tālam. It was later modified into a rāgamālika (i.e the current version) with built-in Chittaswaras for each Charanam by Sri Semmangudi Srinivasa Iyer. The Pallavi & Anupallavi are in the rāgam Sāveri and there are six Charanās (stanzas) composed in 6 different rāgas as given below:
Nāttakurinji
Dhanyāsi
Mohanam
Mukhāri
Purvikalyāni &
Madhyamāvathi.
Each of this six Charanams describes one Kāndam (section) of the Epic Rāmāyana. They are Bāla Kāndam, Ayodhyā Kāndam, Aaranya Kāndam, Kishkindā Kāndam, Sundara Kāndam and Yuddha Kāndam.

RāgamSāveri (Janya of 15th Melakartha Rāgam Māyāmālavagaula)
Ārohanam: SRMPDS
Avarohanam: SNDPMGRS
Pallavi
Bhāvayāmi Raghurāmam
Bhavya sugunārāmam
Anupallavi
Bhāvuka vitharanaparāpāngaleelā lasitham

RāgamNāttakurinji (Janya of 28th Melakartha Rāgam Harikāmboji)
Ārohanam: SMGMNDNPDNS
Avarohanam: SNDMGMPGRS
Charanam 1 (Describes Bāla Kāndam)
Dinakarānvaya tilakam Divyagādisutasavanaa
Vanarachithasubāumukhavadhamahalyaapāvanam
Anaghameeshachāpabhangam Janakasuthaprānesham
Ghanakupithabhrugurāmagarvaharamitha sāketham

RāgamDhanyāsi (Janya of 8th Melakartha Rāgam Hanumathodi)
Ārohanam: SGMPNS
Avarohanam: SNDPMGRS
Charanam 2 (Describes Ayodhyā Kāndam)
Vihithābhishekamathavipinagathamāryavacha
Sahithaseethāsoumitrim Shāntatamasheelam
Guhanilayagathamchitrakootāgathabharathadatta
Mahitharatnamayapādukām Madanasundarāngam

RāgamMohanam (Janya of 28th Melakartha Rāgam Harikāmboji)
Ārohanam: SRGPDS
Avarohanam: SDPGRS
Charanam 3 (Describes Aaranya Kāndam)
Vitatadandakāranyakagathavirādhadalanam
Sucharithaghathajadathānupamithavaishnavāsam
Patagavarajatāyunutham Panchavadivihithāvasam
Atighorashoorpanakhāvachanāgathakharādhiharam

RāgamMukhāri (Janya of 22nd Melakartha Rāgam Kharaharapriya)
Ārohanam: SRMPNDS
Avarohanam: SNDPMGRS
Charanam 4 (Describes Kishkindā Kāndam)
Kanakamrugaroopadhara Kharamāreechahalāmiha
Sujana vimatha dashāsyahruthajanakajānweshanam
Anaghapampaateerasangathānjaneya nabhomani
Tanujasakhyakāram vālitanudalanameesham

RāgamPurvikalyāni (Janya of 53rd Melakartha Rāgam Gamanasrama)
Ārohanam: SRGMPDPS
Avarohanam: SNDPMGRS
Charanam 5 (Describes Sundara Kāndam)
Vānarothamasahitha Vāyusoonukarārpitha
Bhānusatha Bhāsvara Bhavyarathnānguleeyam
Tena punarāneethānyoonachoodāmani Darshanam
Sreenidhim Udadhiteerasrutha vibheeshanamilitham

Rāgam Madhyamāvathi (Janya of 22nd Melakartha Rāgam Kharaharapriya)
Ārohanam: SRMPNS
Avarohanam: SNPMRS
Charanam 6 (Describes Yuddha Kāndam)
Kalithavarasethubandham Khalanisseemapishitāshana
Dalanamurudashakantavidāram athideeram
Jwalanapoothajanakasuthāsahithamyātasāketham
Vilasithapattābhishekam Vishwapālam Padmanābham

Bhavayami Raghuramam

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.